B 374-48 Brahmatvaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/48
Title: Brahmatvaprayoga
Dimensions: 22.6 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/4413
Remarks:


Reel No. B 374-48 Inventory No. 12717

Title Brahmatvaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.7 cm

Folios 2

Lines per Folio 12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/4413

Manuscript Features

Text seems nearly to end.

Excerpts

«Beginning: »

śrīºº || brahmatvaprayogaḥ | brahmā vṛtosmītyuktvā | karma kariṣyāmi || samasta pāṇyaṃguṣṭhogreṇāhavanīyaṃ parītya | āsanād dakṣiṇataḥ prāṅmukhas tiṣṭhan | āsanāsṛṇaṃ aṃguṣṭhopakaniṣṭhikābhyāṃ gṛhītvā pratyagdakṣiṇā niraset | nirastaḥ parāvasuḥ | apa upaspṛśya | idam arvāvasoḥ sadane sīdāmi | ityupaviśya bṛhaspatir brahmā brahmasadana āśite bṛhaspate yajñaṃ gopāya | iti japet | brahmannapaḥ praṇeṣyāmīti śrutvā | bhur bhuvasvar bṛhaspati prasūtaḥ | (fol. 1v1–5)

«End: »

sarvatra jānvācyaivaṃ | āhavanīyasya vāyavyadeśe tiṣṭhan | sruveṇa prāyaścittāni juhuyāt | ayāścāgneºº ṣajaṃ svāhā | ato devāºº bhiḥ svāhā | idaṃ viṣṇuº re svāhā | bhūḥ svāhā | bhuvaḥ svāhā | svaḥ svāhā | bhurbhuvasvaḥ svāhā | oṃ ca me svaraś ca me yajño pacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ | tīrthena niṣkramya | śrīheraṃba prasan || ❁ || (fol. 2r9–12)

«Colophon: »

Microfilm Details

Reel No. B 374/48

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-08-2009

Bibliography