B 374-48 Brahmatvaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/48
Title: Brahmatvaprayoga
Dimensions: 22.6 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/4413
Remarks:
Reel No. B 374-48 Inventory No. 12717
Title Brahmatvaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 10.7 cm
Folios 2
Lines per Folio 12
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/4413
Manuscript Features
Text seems nearly to end.
Excerpts
«Beginning: »
śrīºº || brahmatvaprayogaḥ | brahmā vṛtosmītyuktvā | karma kariṣyāmi || samasta pāṇyaṃguṣṭhogreṇāhavanīyaṃ parītya | āsanād dakṣiṇataḥ prāṅmukhas tiṣṭhan | āsanāsṛṇaṃ aṃguṣṭhopakaniṣṭhikābhyāṃ gṛhītvā pratyagdakṣiṇā niraset | nirastaḥ parāvasuḥ | apa upaspṛśya | idam arvāvasoḥ sadane sīdāmi | ityupaviśya bṛhaspatir brahmā brahmasadana āśite bṛhaspate yajñaṃ gopāya | iti japet | brahmannapaḥ praṇeṣyāmīti śrutvā | bhur bhuvasvar bṛhaspati prasūtaḥ | (fol. 1v1–5)
«End: »
sarvatra jānvācyaivaṃ | āhavanīyasya vāyavyadeśe tiṣṭhan | sruveṇa prāyaścittāni juhuyāt | ayāścāgneºº ṣajaṃ svāhā | ato devāºº bhiḥ svāhā | idaṃ viṣṇuº re svāhā | bhūḥ svāhā | bhuvaḥ svāhā | svaḥ svāhā | bhurbhuvasvaḥ svāhā | oṃ ca me svaraś ca me yajño pacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ | tīrthena niṣkramya | śrīheraṃba prasan || ❁ || (fol. 2r9–12)
«Colophon: »
Microfilm Details
Reel No. B 374/48
Date of Filming 01-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-08-2009
Bibliography